BAGLAMUKHI KAVACH FOR DUMMIES

baglamukhi kavach for Dummies

baglamukhi kavach for Dummies

Blog Article



ह्रीं बीज॑ सर्वदा पातु बुद्धिन्द्रियवचांसि मे॥ ११ ॥

Goddess Baglamukhi carries a cudgel in her fingers to smash the troubles faced by her devotees. Here are some mantras of Baglamukhi with their meanings and the benefits of chanting them.

श्रीविश्व विजयं नाम कीर्ति-श्रीविजय-प्रदम्।

शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते।

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम्‌।



ॐ ह्रीँ स्तम्भिनी मम शत्रून् स्तम्भय स्तम्भय ॐ ह्रीँ स्वाहा ।

(Take note: The actual solution could a little differ from the image based upon which product sort is on the market.)

देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात्।

रक्षां करोतु सर्वत्र गृहेऽरण्ये click here सदा मम।। (५)

शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते।

स्तम्भयेति पदं पृष्ठे पातु वर्णत्रय मम॥ ९ ॥

तत्‌ तत्‌ काममवाप्नोति सप्तरात्रेण शंकरि।

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु।

Report this page